| Singular | Dual | Plural |
Nominativo |
विरोधकृत्
virodhakṛt
|
विरोधकृती
virodhakṛtī
|
विरोधकृन्ति
virodhakṛnti
|
Vocativo |
विरोधकृत्
virodhakṛt
|
विरोधकृती
virodhakṛtī
|
विरोधकृन्ति
virodhakṛnti
|
Acusativo |
विरोधकृत्
virodhakṛt
|
विरोधकृती
virodhakṛtī
|
विरोधकृन्ति
virodhakṛnti
|
Instrumental |
विरोधकृता
virodhakṛtā
|
विरोधकृद्भ्याम्
virodhakṛdbhyām
|
विरोधकृद्भिः
virodhakṛdbhiḥ
|
Dativo |
विरोधकृते
virodhakṛte
|
विरोधकृद्भ्याम्
virodhakṛdbhyām
|
विरोधकृद्भ्यः
virodhakṛdbhyaḥ
|
Ablativo |
विरोधकृतः
virodhakṛtaḥ
|
विरोधकृद्भ्याम्
virodhakṛdbhyām
|
विरोधकृद्भ्यः
virodhakṛdbhyaḥ
|
Genitivo |
विरोधकृतः
virodhakṛtaḥ
|
विरोधकृतोः
virodhakṛtoḥ
|
विरोधकृताम्
virodhakṛtām
|
Locativo |
विरोधकृति
virodhakṛti
|
विरोधकृतोः
virodhakṛtoḥ
|
विरोधकृत्सु
virodhakṛtsu
|