| Singular | Dual | Plural |
Nominativo |
विरोधवरूथिनी
virodhavarūthinī
|
विरोधवरूथिन्यौ
virodhavarūthinyau
|
विरोधवरूथिन्यः
virodhavarūthinyaḥ
|
Vocativo |
विरोधवरूथिनि
virodhavarūthini
|
विरोधवरूथिन्यौ
virodhavarūthinyau
|
विरोधवरूथिन्यः
virodhavarūthinyaḥ
|
Acusativo |
विरोधवरूथिनीम्
virodhavarūthinīm
|
विरोधवरूथिन्यौ
virodhavarūthinyau
|
विरोधवरूथिनीः
virodhavarūthinīḥ
|
Instrumental |
विरोधवरूथिन्या
virodhavarūthinyā
|
विरोधवरूथिनीभ्याम्
virodhavarūthinībhyām
|
विरोधवरूथिनीभिः
virodhavarūthinībhiḥ
|
Dativo |
विरोधवरूथिन्यै
virodhavarūthinyai
|
विरोधवरूथिनीभ्याम्
virodhavarūthinībhyām
|
विरोधवरूथिनीभ्यः
virodhavarūthinībhyaḥ
|
Ablativo |
विरोधवरूथिन्याः
virodhavarūthinyāḥ
|
विरोधवरूथिनीभ्याम्
virodhavarūthinībhyām
|
विरोधवरूथिनीभ्यः
virodhavarūthinībhyaḥ
|
Genitivo |
विरोधवरूथिन्याः
virodhavarūthinyāḥ
|
विरोधवरूथिन्योः
virodhavarūthinyoḥ
|
विरोधवरूथिनीनाम्
virodhavarūthinīnām
|
Locativo |
विरोधवरूथिन्याम्
virodhavarūthinyām
|
विरोधवरूथिन्योः
virodhavarūthinyoḥ
|
विरोधवरूथिनीषु
virodhavarūthinīṣu
|