Singular | Dual | Plural | |
Nominativo |
विरोधि
virodhi |
विरोधिनी
virodhinī |
विरोधीनि
virodhīni |
Vocativo |
विरोधि
virodhi विरोधिन् virodhin |
विरोधिनी
virodhinī |
विरोधीनि
virodhīni |
Acusativo |
विरोधि
virodhi |
विरोधिनी
virodhinī |
विरोधीनि
virodhīni |
Instrumental |
विरोधिना
virodhinā |
विरोधिभ्याम्
virodhibhyām |
विरोधिभिः
virodhibhiḥ |
Dativo |
विरोधिने
virodhine |
विरोधिभ्याम्
virodhibhyām |
विरोधिभ्यः
virodhibhyaḥ |
Ablativo |
विरोधिनः
virodhinaḥ |
विरोधिभ्याम्
virodhibhyām |
विरोधिभ्यः
virodhibhyaḥ |
Genitivo |
विरोधिनः
virodhinaḥ |
विरोधिनोः
virodhinoḥ |
विरोधिनाम्
virodhinām |
Locativo |
विरोधिनि
virodhini |
विरोधिनोः
virodhinoḥ |
विरोधिषु
virodhiṣu |