| Singular | Dual | Plural |
Nominativo |
विरूपाक्षपञ्चाक्षरी
virūpākṣapañcākṣarī
|
विरूपाक्षपञ्चाक्षर्यौ
virūpākṣapañcākṣaryau
|
विरूपाक्षपञ्चाक्षर्यः
virūpākṣapañcākṣaryaḥ
|
Vocativo |
विरूपाक्षपञ्चाक्षरि
virūpākṣapañcākṣari
|
विरूपाक्षपञ्चाक्षर्यौ
virūpākṣapañcākṣaryau
|
विरूपाक्षपञ्चाक्षर्यः
virūpākṣapañcākṣaryaḥ
|
Acusativo |
विरूपाक्षपञ्चाक्षरीम्
virūpākṣapañcākṣarīm
|
विरूपाक्षपञ्चाक्षर्यौ
virūpākṣapañcākṣaryau
|
विरूपाक्षपञ्चाक्षरीः
virūpākṣapañcākṣarīḥ
|
Instrumental |
विरूपाक्षपञ्चाक्षर्या
virūpākṣapañcākṣaryā
|
विरूपाक्षपञ्चाक्षरीभ्याम्
virūpākṣapañcākṣarībhyām
|
विरूपाक्षपञ्चाक्षरीभिः
virūpākṣapañcākṣarībhiḥ
|
Dativo |
विरूपाक्षपञ्चाक्षर्यै
virūpākṣapañcākṣaryai
|
विरूपाक्षपञ्चाक्षरीभ्याम्
virūpākṣapañcākṣarībhyām
|
विरूपाक्षपञ्चाक्षरीभ्यः
virūpākṣapañcākṣarībhyaḥ
|
Ablativo |
विरूपाक्षपञ्चाक्षर्याः
virūpākṣapañcākṣaryāḥ
|
विरूपाक्षपञ्चाक्षरीभ्याम्
virūpākṣapañcākṣarībhyām
|
विरूपाक्षपञ्चाक्षरीभ्यः
virūpākṣapañcākṣarībhyaḥ
|
Genitivo |
विरूपाक्षपञ्चाक्षर्याः
virūpākṣapañcākṣaryāḥ
|
विरूपाक्षपञ्चाक्षर्योः
virūpākṣapañcākṣaryoḥ
|
विरूपाक्षपञ्चाक्षरीणाम्
virūpākṣapañcākṣarīṇām
|
Locativo |
विरूपाक्षपञ्चाक्षर्याम्
virūpākṣapañcākṣaryām
|
विरूपाक्षपञ्चाक्षर्योः
virūpākṣapañcākṣaryoḥ
|
विरूपाक्षपञ्चाक्षरीषु
virūpākṣapañcākṣarīṣu
|