Singular | Dual | Plural | |
Nominativo |
विलापी
vilāpī |
विलापिनौ
vilāpinau |
विलापिनः
vilāpinaḥ |
Vocativo |
विलापिन्
vilāpin |
विलापिनौ
vilāpinau |
विलापिनः
vilāpinaḥ |
Acusativo |
विलापिनम्
vilāpinam |
विलापिनौ
vilāpinau |
विलापिनः
vilāpinaḥ |
Instrumental |
विलापिना
vilāpinā |
विलापिभ्याम्
vilāpibhyām |
विलापिभिः
vilāpibhiḥ |
Dativo |
विलापिने
vilāpine |
विलापिभ्याम्
vilāpibhyām |
विलापिभ्यः
vilāpibhyaḥ |
Ablativo |
विलापिनः
vilāpinaḥ |
विलापिभ्याम्
vilāpibhyām |
विलापिभ्यः
vilāpibhyaḥ |
Genitivo |
विलापिनः
vilāpinaḥ |
विलापिनोः
vilāpinoḥ |
विलापिनाम्
vilāpinām |
Locativo |
विलापिनि
vilāpini |
विलापिनोः
vilāpinoḥ |
विलापिषु
vilāpiṣu |