| Singular | Dual | Plural |
Nominativo |
विवक्वती
vivakvatī
|
विवक्वत्यौ
vivakvatyau
|
विवक्वत्यः
vivakvatyaḥ
|
Vocativo |
विवक्वति
vivakvati
|
विवक्वत्यौ
vivakvatyau
|
विवक्वत्यः
vivakvatyaḥ
|
Acusativo |
विवक्वतीम्
vivakvatīm
|
विवक्वत्यौ
vivakvatyau
|
विवक्वतीः
vivakvatīḥ
|
Instrumental |
विवक्वत्या
vivakvatyā
|
विवक्वतीभ्याम्
vivakvatībhyām
|
विवक्वतीभिः
vivakvatībhiḥ
|
Dativo |
विवक्वत्यै
vivakvatyai
|
विवक्वतीभ्याम्
vivakvatībhyām
|
विवक्वतीभ्यः
vivakvatībhyaḥ
|
Ablativo |
विवक्वत्याः
vivakvatyāḥ
|
विवक्वतीभ्याम्
vivakvatībhyām
|
विवक्वतीभ्यः
vivakvatībhyaḥ
|
Genitivo |
विवक्वत्याः
vivakvatyāḥ
|
विवक्वत्योः
vivakvatyoḥ
|
विवक्वतीनाम्
vivakvatīnām
|
Locativo |
विवक्वत्याम्
vivakvatyām
|
विवक्वत्योः
vivakvatyoḥ
|
विवक्वतीषु
vivakvatīṣu
|