| Singular | Dual | Plural |
Nominativo |
विस्मयवती
vismayavatī
|
विस्मयवत्यौ
vismayavatyau
|
विस्मयवत्यः
vismayavatyaḥ
|
Vocativo |
विस्मयवति
vismayavati
|
विस्मयवत्यौ
vismayavatyau
|
विस्मयवत्यः
vismayavatyaḥ
|
Acusativo |
विस्मयवतीम्
vismayavatīm
|
विस्मयवत्यौ
vismayavatyau
|
विस्मयवतीः
vismayavatīḥ
|
Instrumental |
विस्मयवत्या
vismayavatyā
|
विस्मयवतीभ्याम्
vismayavatībhyām
|
विस्मयवतीभिः
vismayavatībhiḥ
|
Dativo |
विस्मयवत्यै
vismayavatyai
|
विस्मयवतीभ्याम्
vismayavatībhyām
|
विस्मयवतीभ्यः
vismayavatībhyaḥ
|
Ablativo |
विस्मयवत्याः
vismayavatyāḥ
|
विस्मयवतीभ्याम्
vismayavatībhyām
|
विस्मयवतीभ्यः
vismayavatībhyaḥ
|
Genitivo |
विस्मयवत्याः
vismayavatyāḥ
|
विस्मयवत्योः
vismayavatyoḥ
|
विस्मयवतीनाम्
vismayavatīnām
|
Locativo |
विस्मयवत्याम्
vismayavatyām
|
विस्मयवत्योः
vismayavatyoḥ
|
विस्मयवतीषु
vismayavatīṣu
|