Herramientas de sánscrito

Declinación del sánscrito


Declinación de वृष्टिद्यो vṛṣṭidyo, m.

Referencia(s) (en inglés): Müller p. 97, §218 - .
Müller p. 98, §219 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au and Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominativo वृष्टिद्यौः vṛṣṭidyauḥ
वृष्टिद्यावौ vṛṣṭidyāvau
वृष्टिद्यावः vṛṣṭidyāvaḥ
Vocativo वृष्टिद्यौः vṛṣṭidyauḥ
वृष्टिद्यावौ vṛṣṭidyāvau
वृष्टिद्यावः vṛṣṭidyāvaḥ
Acusativo वृष्टिद्याम् vṛṣṭidyām
वृष्टिद्यावौ vṛṣṭidyāvau
वृष्टिद्याः vṛṣṭidyāḥ
Instrumental वृष्टिद्यवा vṛṣṭidyavā
वृष्टिद्योभ्याम् vṛṣṭidyobhyām
वृष्टिद्योभिः vṛṣṭidyobhiḥ
Dativo वृष्टिद्यवे vṛṣṭidyave
वृष्टिद्योभ्याम् vṛṣṭidyobhyām
वृष्टिद्योभ्यः vṛṣṭidyobhyaḥ
Ablativo वृष्टिद्योः vṛṣṭidyoḥ
वृष्टिद्योभ्याम् vṛṣṭidyobhyām
वृष्टिद्योभ्यः vṛṣṭidyobhyaḥ
Genitivo वृष्टिद्योः vṛṣṭidyoḥ
वृष्टिद्यवोः vṛṣṭidyavoḥ
वृष्टिद्यवाम् vṛṣṭidyavām
Locativo वृष्टिद्यवि vṛṣṭidyavi
वृष्टिद्यवोः vṛṣṭidyavoḥ
वृष्टिद्योषु vṛṣṭidyoṣu