Herramientas de sánscrito

Declinación del sánscrito


Declinación de वृष्ण्यावत् vṛṣṇyāvat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo वृष्ण्यावान् vṛṣṇyāvān
वृष्ण्यावन्तौ vṛṣṇyāvantau
वृष्ण्यावन्तः vṛṣṇyāvantaḥ
Vocativo वृष्ण्यावन् vṛṣṇyāvan
वृष्ण्यावन्तौ vṛṣṇyāvantau
वृष्ण्यावन्तः vṛṣṇyāvantaḥ
Acusativo वृष्ण्यावन्तम् vṛṣṇyāvantam
वृष्ण्यावन्तौ vṛṣṇyāvantau
वृष्ण्यावतः vṛṣṇyāvataḥ
Instrumental वृष्ण्यावता vṛṣṇyāvatā
वृष्ण्यावद्भ्याम् vṛṣṇyāvadbhyām
वृष्ण्यावद्भिः vṛṣṇyāvadbhiḥ
Dativo वृष्ण्यावते vṛṣṇyāvate
वृष्ण्यावद्भ्याम् vṛṣṇyāvadbhyām
वृष्ण्यावद्भ्यः vṛṣṇyāvadbhyaḥ
Ablativo वृष्ण्यावतः vṛṣṇyāvataḥ
वृष्ण्यावद्भ्याम् vṛṣṇyāvadbhyām
वृष्ण्यावद्भ्यः vṛṣṇyāvadbhyaḥ
Genitivo वृष्ण्यावतः vṛṣṇyāvataḥ
वृष्ण्यावतोः vṛṣṇyāvatoḥ
वृष्ण्यावताम् vṛṣṇyāvatām
Locativo वृष्ण्यावति vṛṣṇyāvati
वृष्ण्यावतोः vṛṣṇyāvatoḥ
वृष्ण्यावत्सु vṛṣṇyāvatsu