Singular | Dual | Plural | |
Nominativo |
वेजनवत्
vejanavat |
वेजनवती
vejanavatī |
वेजनवन्ति
vejanavanti |
Vocativo |
वेजनवत्
vejanavat |
वेजनवती
vejanavatī |
वेजनवन्ति
vejanavanti |
Acusativo |
वेजनवत्
vejanavat |
वेजनवती
vejanavatī |
वेजनवन्ति
vejanavanti |
Instrumental |
वेजनवता
vejanavatā |
वेजनवद्भ्याम्
vejanavadbhyām |
वेजनवद्भिः
vejanavadbhiḥ |
Dativo |
वेजनवते
vejanavate |
वेजनवद्भ्याम्
vejanavadbhyām |
वेजनवद्भ्यः
vejanavadbhyaḥ |
Ablativo |
वेजनवतः
vejanavataḥ |
वेजनवद्भ्याम्
vejanavadbhyām |
वेजनवद्भ्यः
vejanavadbhyaḥ |
Genitivo |
वेजनवतः
vejanavataḥ |
वेजनवतोः
vejanavatoḥ |
वेजनवताम्
vejanavatām |
Locativo |
वेजनवति
vejanavati |
वेजनवतोः
vejanavatoḥ |
वेजनवत्सु
vejanavatsu |