Herramientas de sánscrito

Declinación del sánscrito


Declinación de वेजनवत् vejanavat, n.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo वेजनवत् vejanavat
वेजनवती vejanavatī
वेजनवन्ति vejanavanti
Vocativo वेजनवत् vejanavat
वेजनवती vejanavatī
वेजनवन्ति vejanavanti
Acusativo वेजनवत् vejanavat
वेजनवती vejanavatī
वेजनवन्ति vejanavanti
Instrumental वेजनवता vejanavatā
वेजनवद्भ्याम् vejanavadbhyām
वेजनवद्भिः vejanavadbhiḥ
Dativo वेजनवते vejanavate
वेजनवद्भ्याम् vejanavadbhyām
वेजनवद्भ्यः vejanavadbhyaḥ
Ablativo वेजनवतः vejanavataḥ
वेजनवद्भ्याम् vejanavadbhyām
वेजनवद्भ्यः vejanavadbhyaḥ
Genitivo वेजनवतः vejanavataḥ
वेजनवतोः vejanavatoḥ
वेजनवताम् vejanavatām
Locativo वेजनवति vejanavati
वेजनवतोः vejanavatoḥ
वेजनवत्सु vejanavatsu