| Singular | Dual | Plural |
Nominativo |
अलङ्घयत्
alaṅghayat
|
अलङ्घयती
alaṅghayatī
|
अलङ्घयन्ति
alaṅghayanti
|
Vocativo |
अलङ्घयत्
alaṅghayat
|
अलङ्घयती
alaṅghayatī
|
अलङ्घयन्ति
alaṅghayanti
|
Acusativo |
अलङ्घयत्
alaṅghayat
|
अलङ्घयती
alaṅghayatī
|
अलङ्घयन्ति
alaṅghayanti
|
Instrumental |
अलङ्घयता
alaṅghayatā
|
अलङ्घयद्भ्याम्
alaṅghayadbhyām
|
अलङ्घयद्भिः
alaṅghayadbhiḥ
|
Dativo |
अलङ्घयते
alaṅghayate
|
अलङ्घयद्भ्याम्
alaṅghayadbhyām
|
अलङ्घयद्भ्यः
alaṅghayadbhyaḥ
|
Ablativo |
अलङ्घयतः
alaṅghayataḥ
|
अलङ्घयद्भ्याम्
alaṅghayadbhyām
|
अलङ्घयद्भ्यः
alaṅghayadbhyaḥ
|
Genitivo |
अलङ्घयतः
alaṅghayataḥ
|
अलङ्घयतोः
alaṅghayatoḥ
|
अलङ्घयताम्
alaṅghayatām
|
Locativo |
अलङ्घयति
alaṅghayati
|
अलङ्घयतोः
alaṅghayatoḥ
|
अलङ्घयत्सु
alaṅghayatsu
|