Singular | Dual | Plural | |
Nominativo |
अलुभ्यत्
alubhyat |
अलुभ्यती
alubhyatī |
अलुभ्यन्ति
alubhyanti |
Vocativo |
अलुभ्यत्
alubhyat |
अलुभ्यती
alubhyatī |
अलुभ्यन्ति
alubhyanti |
Acusativo |
अलुभ्यत्
alubhyat |
अलुभ्यती
alubhyatī |
अलुभ्यन्ति
alubhyanti |
Instrumental |
अलुभ्यता
alubhyatā |
अलुभ्यद्भ्याम्
alubhyadbhyām |
अलुभ्यद्भिः
alubhyadbhiḥ |
Dativo |
अलुभ्यते
alubhyate |
अलुभ्यद्भ्याम्
alubhyadbhyām |
अलुभ्यद्भ्यः
alubhyadbhyaḥ |
Ablativo |
अलुभ्यतः
alubhyataḥ |
अलुभ्यद्भ्याम्
alubhyadbhyām |
अलुभ्यद्भ्यः
alubhyadbhyaḥ |
Genitivo |
अलुभ्यतः
alubhyataḥ |
अलुभ्यतोः
alubhyatoḥ |
अलुभ्यताम्
alubhyatām |
Locativo |
अलुभ्यति
alubhyati |
अलुभ्यतोः
alubhyatoḥ |
अलुभ्यत्सु
alubhyatsu |