| Singular | Dual | Plural |
Nominativo |
अल्पाकाङ्क्षिणी
alpākāṅkṣiṇī
|
अल्पाकाङ्क्षिण्यौ
alpākāṅkṣiṇyau
|
अल्पाकाङ्क्षिण्यः
alpākāṅkṣiṇyaḥ
|
Vocativo |
अल्पाकाङ्क्षिणि
alpākāṅkṣiṇi
|
अल्पाकाङ्क्षिण्यौ
alpākāṅkṣiṇyau
|
अल्पाकाङ्क्षिण्यः
alpākāṅkṣiṇyaḥ
|
Acusativo |
अल्पाकाङ्क्षिणीम्
alpākāṅkṣiṇīm
|
अल्पाकाङ्क्षिण्यौ
alpākāṅkṣiṇyau
|
अल्पाकाङ्क्षिणीः
alpākāṅkṣiṇīḥ
|
Instrumental |
अल्पाकाङ्क्षिण्या
alpākāṅkṣiṇyā
|
अल्पाकाङ्क्षिणीभ्याम्
alpākāṅkṣiṇībhyām
|
अल्पाकाङ्क्षिणीभिः
alpākāṅkṣiṇībhiḥ
|
Dativo |
अल्पाकाङ्क्षिण्यै
alpākāṅkṣiṇyai
|
अल्पाकाङ्क्षिणीभ्याम्
alpākāṅkṣiṇībhyām
|
अल्पाकाङ्क्षिणीभ्यः
alpākāṅkṣiṇībhyaḥ
|
Ablativo |
अल्पाकाङ्क्षिण्याः
alpākāṅkṣiṇyāḥ
|
अल्पाकाङ्क्षिणीभ्याम्
alpākāṅkṣiṇībhyām
|
अल्पाकाङ्क्षिणीभ्यः
alpākāṅkṣiṇībhyaḥ
|
Genitivo |
अल्पाकाङ्क्षिण्याः
alpākāṅkṣiṇyāḥ
|
अल्पाकाङ्क्षिण्योः
alpākāṅkṣiṇyoḥ
|
अल्पाकाङ्क्षिणीनाम्
alpākāṅkṣiṇīnām
|
Locativo |
अल्पाकाङ्क्षिण्याम्
alpākāṅkṣiṇyām
|
अल्पाकाङ्क्षिण्योः
alpākāṅkṣiṇyoḥ
|
अल्पाकाङ्क्षिणीषु
alpākāṅkṣiṇīṣu
|