Singular | Dual | Plural | |
Nominativo |
शुभंयावा
śubhaṁyāvā |
शुभंयावानौ
śubhaṁyāvānau |
शुभंयावानः
śubhaṁyāvānaḥ |
Vocativo |
शुभंयावन्
śubhaṁyāvan |
शुभंयावानौ
śubhaṁyāvānau |
शुभंयावानः
śubhaṁyāvānaḥ |
Acusativo |
शुभंयावानम्
śubhaṁyāvānam |
शुभंयावानौ
śubhaṁyāvānau |
शुभंयाव्नः
śubhaṁyāvnaḥ |
Instrumental |
शुभंयाव्ना
śubhaṁyāvnā |
शुभंयावभ्याम्
śubhaṁyāvabhyām |
शुभंयावभिः
śubhaṁyāvabhiḥ |
Dativo |
शुभंयाव्ने
śubhaṁyāvne |
शुभंयावभ्याम्
śubhaṁyāvabhyām |
शुभंयावभ्यः
śubhaṁyāvabhyaḥ |
Ablativo |
शुभंयाव्नः
śubhaṁyāvnaḥ |
शुभंयावभ्याम्
śubhaṁyāvabhyām |
शुभंयावभ्यः
śubhaṁyāvabhyaḥ |
Genitivo |
शुभंयाव्नः
śubhaṁyāvnaḥ |
शुभंयाव्नोः
śubhaṁyāvnoḥ |
शुभंयाव्नाम्
śubhaṁyāvnām |
Locativo |
शुभंयाव्नि
śubhaṁyāvni शुभंयावनि śubhaṁyāvani |
शुभंयाव्नोः
śubhaṁyāvnoḥ |
शुभंयावसु
śubhaṁyāvasu |