| Singular | Dual | Plural |
Nominativo |
शुभ्रदन्ती
śubhradantī
|
शुभ्रदन्त्यौ
śubhradantyau
|
शुभ्रदन्त्यः
śubhradantyaḥ
|
Vocativo |
शुभ्रदन्ति
śubhradanti
|
शुभ्रदन्त्यौ
śubhradantyau
|
शुभ्रदन्त्यः
śubhradantyaḥ
|
Acusativo |
शुभ्रदन्तीम्
śubhradantīm
|
शुभ्रदन्त्यौ
śubhradantyau
|
शुभ्रदन्तीः
śubhradantīḥ
|
Instrumental |
शुभ्रदन्त्या
śubhradantyā
|
शुभ्रदन्तीभ्याम्
śubhradantībhyām
|
शुभ्रदन्तीभिः
śubhradantībhiḥ
|
Dativo |
शुभ्रदन्त्यै
śubhradantyai
|
शुभ्रदन्तीभ्याम्
śubhradantībhyām
|
शुभ्रदन्तीभ्यः
śubhradantībhyaḥ
|
Ablativo |
शुभ्रदन्त्याः
śubhradantyāḥ
|
शुभ्रदन्तीभ्याम्
śubhradantībhyām
|
शुभ्रदन्तीभ्यः
śubhradantībhyaḥ
|
Genitivo |
शुभ्रदन्त्याः
śubhradantyāḥ
|
शुभ्रदन्त्योः
śubhradantyoḥ
|
शुभ्रदन्तीनाम्
śubhradantīnām
|
Locativo |
शुभ्रदन्त्याम्
śubhradantyām
|
शुभ्रदन्त्योः
śubhradantyoḥ
|
शुभ्रदन्तीषु
śubhradantīṣu
|