| Singular | Dual | Plural |
Nominativo |
शुभ्रावत्
śubhrāvat
|
शुभ्रावती
śubhrāvatī
|
शुभ्रावन्ति
śubhrāvanti
|
Vocativo |
शुभ्रावत्
śubhrāvat
|
शुभ्रावती
śubhrāvatī
|
शुभ्रावन्ति
śubhrāvanti
|
Acusativo |
शुभ्रावत्
śubhrāvat
|
शुभ्रावती
śubhrāvatī
|
शुभ्रावन्ति
śubhrāvanti
|
Instrumental |
शुभ्रावता
śubhrāvatā
|
शुभ्रावद्भ्याम्
śubhrāvadbhyām
|
शुभ्रावद्भिः
śubhrāvadbhiḥ
|
Dativo |
शुभ्रावते
śubhrāvate
|
शुभ्रावद्भ्याम्
śubhrāvadbhyām
|
शुभ्रावद्भ्यः
śubhrāvadbhyaḥ
|
Ablativo |
शुभ्रावतः
śubhrāvataḥ
|
शुभ्रावद्भ्याम्
śubhrāvadbhyām
|
शुभ्रावद्भ्यः
śubhrāvadbhyaḥ
|
Genitivo |
शुभ्रावतः
śubhrāvataḥ
|
शुभ्रावतोः
śubhrāvatoḥ
|
शुभ्रावताम्
śubhrāvatām
|
Locativo |
शुभ्रावति
śubhrāvati
|
शुभ्रावतोः
śubhrāvatoḥ
|
शुभ्रावत्सु
śubhrāvatsu
|