Singular | Dual | Plural | |
Nominativo |
शुभ्व
śubhva |
शुभ्वनी
śubhvanī |
शुभ्वानि
śubhvāni |
Vocativo |
शुभ्व
śubhva शुभ्वन् śubhvan |
शुभ्वनी
śubhvanī |
शुभ्वानि
śubhvāni |
Acusativo |
शुभ्व
śubhva |
शुभ्वनी
śubhvanī |
शुभ्वानि
śubhvāni |
Instrumental |
शुभ्वना
śubhvanā |
शुभ्वभ्याम्
śubhvabhyām |
शुभ्वभिः
śubhvabhiḥ |
Dativo |
शुभ्वने
śubhvane |
शुभ्वभ्याम्
śubhvabhyām |
शुभ्वभ्यः
śubhvabhyaḥ |
Ablativo |
शुभ्वनः
śubhvanaḥ |
शुभ्वभ्याम्
śubhvabhyām |
शुभ्वभ्यः
śubhvabhyaḥ |
Genitivo |
शुभ्वनः
śubhvanaḥ |
शुभ्वनोः
śubhvanoḥ |
शुभ्वनाम्
śubhvanām |
Locativo |
शुभ्वनि
śubhvani शुभनि śubhani |
शुभ्वनोः
śubhvanoḥ |
शुभ्वसु
śubhvasu |