| Singular | Dual | Plural |
Nominativo |
शुम्भहननी
śumbhahananī
|
शुम्भहनन्यौ
śumbhahananyau
|
शुम्भहनन्यः
śumbhahananyaḥ
|
Vocativo |
शुम्भहननि
śumbhahanani
|
शुम्भहनन्यौ
śumbhahananyau
|
शुम्भहनन्यः
śumbhahananyaḥ
|
Acusativo |
शुम्भहननीम्
śumbhahananīm
|
शुम्भहनन्यौ
śumbhahananyau
|
शुम्भहननीः
śumbhahananīḥ
|
Instrumental |
शुम्भहनन्या
śumbhahananyā
|
शुम्भहननीभ्याम्
śumbhahananībhyām
|
शुम्भहननीभिः
śumbhahananībhiḥ
|
Dativo |
शुम्भहनन्यै
śumbhahananyai
|
शुम्भहननीभ्याम्
śumbhahananībhyām
|
शुम्भहननीभ्यः
śumbhahananībhyaḥ
|
Ablativo |
शुम्भहनन्याः
śumbhahananyāḥ
|
शुम्भहननीभ्याम्
śumbhahananībhyām
|
शुम्भहननीभ्यः
śumbhahananībhyaḥ
|
Genitivo |
शुम्भहनन्याः
śumbhahananyāḥ
|
शुम्भहनन्योः
śumbhahananyoḥ
|
शुम्भहननीनाम्
śumbhahananīnām
|
Locativo |
शुम्भहनन्याम्
śumbhahananyām
|
शुम्भहनन्योः
śumbhahananyoḥ
|
शुम्भहननीषु
śumbhahananīṣu
|