| Singular | Dual | Plural |
Nominativo |
शुल्कग्राहिणी
śulkagrāhiṇī
|
शुल्कग्राहिण्यौ
śulkagrāhiṇyau
|
शुल्कग्राहिण्यः
śulkagrāhiṇyaḥ
|
Vocativo |
शुल्कग्राहिणि
śulkagrāhiṇi
|
शुल्कग्राहिण्यौ
śulkagrāhiṇyau
|
शुल्कग्राहिण्यः
śulkagrāhiṇyaḥ
|
Acusativo |
शुल्कग्राहिणीम्
śulkagrāhiṇīm
|
शुल्कग्राहिण्यौ
śulkagrāhiṇyau
|
शुल्कग्राहिणीः
śulkagrāhiṇīḥ
|
Instrumental |
शुल्कग्राहिण्या
śulkagrāhiṇyā
|
शुल्कग्राहिणीभ्याम्
śulkagrāhiṇībhyām
|
शुल्कग्राहिणीभिः
śulkagrāhiṇībhiḥ
|
Dativo |
शुल्कग्राहिण्यै
śulkagrāhiṇyai
|
शुल्कग्राहिणीभ्याम्
śulkagrāhiṇībhyām
|
शुल्कग्राहिणीभ्यः
śulkagrāhiṇībhyaḥ
|
Ablativo |
शुल्कग्राहिण्याः
śulkagrāhiṇyāḥ
|
शुल्कग्राहिणीभ्याम्
śulkagrāhiṇībhyām
|
शुल्कग्राहिणीभ्यः
śulkagrāhiṇībhyaḥ
|
Genitivo |
शुल्कग्राहिण्याः
śulkagrāhiṇyāḥ
|
शुल्कग्राहिण्योः
śulkagrāhiṇyoḥ
|
शुल्कग्राहिणीनाम्
śulkagrāhiṇīnām
|
Locativo |
शुल्कग्राहिण्याम्
śulkagrāhiṇyām
|
शुल्कग्राहिण्योः
śulkagrāhiṇyoḥ
|
शुल्कग्राहिणीषु
śulkagrāhiṇīṣu
|