| Singular | Dual | Plural |
Nominativo |
शुष्कवती
śuṣkavatī
|
शुष्कवत्यौ
śuṣkavatyau
|
शुष्कवत्यः
śuṣkavatyaḥ
|
Vocativo |
शुष्कवति
śuṣkavati
|
शुष्कवत्यौ
śuṣkavatyau
|
शुष्कवत्यः
śuṣkavatyaḥ
|
Acusativo |
शुष्कवतीम्
śuṣkavatīm
|
शुष्कवत्यौ
śuṣkavatyau
|
शुष्कवतीः
śuṣkavatīḥ
|
Instrumental |
शुष्कवत्या
śuṣkavatyā
|
शुष्कवतीभ्याम्
śuṣkavatībhyām
|
शुष्कवतीभिः
śuṣkavatībhiḥ
|
Dativo |
शुष्कवत्यै
śuṣkavatyai
|
शुष्कवतीभ्याम्
śuṣkavatībhyām
|
शुष्कवतीभ्यः
śuṣkavatībhyaḥ
|
Ablativo |
शुष्कवत्याः
śuṣkavatyāḥ
|
शुष्कवतीभ्याम्
śuṣkavatībhyām
|
शुष्कवतीभ्यः
śuṣkavatībhyaḥ
|
Genitivo |
शुष्कवत्याः
śuṣkavatyāḥ
|
शुष्कवत्योः
śuṣkavatyoḥ
|
शुष्कवतीनाम्
śuṣkavatīnām
|
Locativo |
शुष्कवत्याम्
śuṣkavatyām
|
शुष्कवत्योः
śuṣkavatyoḥ
|
शुष्कवतीषु
śuṣkavatīṣu
|