| Singular | Dual | Plural |
Nominativo |
श्रेणिमती
śreṇimatī
|
श्रेणिमत्यौ
śreṇimatyau
|
श्रेणिमत्यः
śreṇimatyaḥ
|
Vocativo |
श्रेणिमति
śreṇimati
|
श्रेणिमत्यौ
śreṇimatyau
|
श्रेणिमत्यः
śreṇimatyaḥ
|
Acusativo |
श्रेणिमतीम्
śreṇimatīm
|
श्रेणिमत्यौ
śreṇimatyau
|
श्रेणिमतीः
śreṇimatīḥ
|
Instrumental |
श्रेणिमत्या
śreṇimatyā
|
श्रेणिमतीभ्याम्
śreṇimatībhyām
|
श्रेणिमतीभिः
śreṇimatībhiḥ
|
Dativo |
श्रेणिमत्यै
śreṇimatyai
|
श्रेणिमतीभ्याम्
śreṇimatībhyām
|
श्रेणिमतीभ्यः
śreṇimatībhyaḥ
|
Ablativo |
श्रेणिमत्याः
śreṇimatyāḥ
|
श्रेणिमतीभ्याम्
śreṇimatībhyām
|
श्रेणिमतीभ्यः
śreṇimatībhyaḥ
|
Genitivo |
श्रेणिमत्याः
śreṇimatyāḥ
|
श्रेणिमत्योः
śreṇimatyoḥ
|
श्रेणिमतीनाम्
śreṇimatīnām
|
Locativo |
श्रेणिमत्याम्
śreṇimatyām
|
श्रेणिमत्योः
śreṇimatyoḥ
|
श्रेणिमतीषु
śreṇimatīṣu
|