| Singular | Dual | Plural |
Nominativo |
श्रेयस्करी
śreyaskarī
|
श्रेयस्कर्यौ
śreyaskaryau
|
श्रेयस्कर्यः
śreyaskaryaḥ
|
Vocativo |
श्रेयस्करि
śreyaskari
|
श्रेयस्कर्यौ
śreyaskaryau
|
श्रेयस्कर्यः
śreyaskaryaḥ
|
Acusativo |
श्रेयस्करीम्
śreyaskarīm
|
श्रेयस्कर्यौ
śreyaskaryau
|
श्रेयस्करीः
śreyaskarīḥ
|
Instrumental |
श्रेयस्कर्या
śreyaskaryā
|
श्रेयस्करीभ्याम्
śreyaskarībhyām
|
श्रेयस्करीभिः
śreyaskarībhiḥ
|
Dativo |
श्रेयस्कर्यै
śreyaskaryai
|
श्रेयस्करीभ्याम्
śreyaskarībhyām
|
श्रेयस्करीभ्यः
śreyaskarībhyaḥ
|
Ablativo |
श्रेयस्कर्याः
śreyaskaryāḥ
|
श्रेयस्करीभ्याम्
śreyaskarībhyām
|
श्रेयस्करीभ्यः
śreyaskarībhyaḥ
|
Genitivo |
श्रेयस्कर्याः
śreyaskaryāḥ
|
श्रेयस्कर्योः
śreyaskaryoḥ
|
श्रेयस्करीणाम्
śreyaskarīṇām
|
Locativo |
श्रेयस्कर्याम्
śreyaskaryām
|
श्रेयस्कर्योः
śreyaskaryoḥ
|
श्रेयस्करीषु
śreyaskarīṣu
|