| Singular | Dual | Plural | |
| Nominativo |
ष्ठीवी
ṣṭhīvī |
ष्ठीविनौ
ṣṭhīvinau |
ष्ठीविनः
ṣṭhīvinaḥ |
| Vocativo |
ष्ठीविन्
ṣṭhīvin |
ष्ठीविनौ
ṣṭhīvinau |
ष्ठीविनः
ṣṭhīvinaḥ |
| Acusativo |
ष्ठीविनम्
ṣṭhīvinam |
ष्ठीविनौ
ṣṭhīvinau |
ष्ठीविनः
ṣṭhīvinaḥ |
| Instrumental |
ष्ठीविना
ṣṭhīvinā |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभिः
ṣṭhīvibhiḥ |
| Dativo |
ष्ठीविने
ṣṭhīvine |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभ्यः
ṣṭhīvibhyaḥ |
| Ablativo |
ष्ठीविनः
ṣṭhīvinaḥ |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभ्यः
ṣṭhīvibhyaḥ |
| Genitivo |
ष्ठीविनः
ṣṭhīvinaḥ |
ष्ठीविनोः
ṣṭhīvinoḥ |
ष्ठीविनाम्
ṣṭhīvinām |
| Locativo |
ष्ठीविनि
ṣṭhīvini |
ष्ठीविनोः
ṣṭhīvinoḥ |
ष्ठीविषु
ṣṭhīviṣu |