Singular | Dual | Plural | |
Nominativo |
ष्ठीवी
ṣṭhīvī |
ष्ठीविनौ
ṣṭhīvinau |
ष्ठीविनः
ṣṭhīvinaḥ |
Vocativo |
ष्ठीविन्
ṣṭhīvin |
ष्ठीविनौ
ṣṭhīvinau |
ष्ठीविनः
ṣṭhīvinaḥ |
Acusativo |
ष्ठीविनम्
ṣṭhīvinam |
ष्ठीविनौ
ṣṭhīvinau |
ष्ठीविनः
ṣṭhīvinaḥ |
Instrumental |
ष्ठीविना
ṣṭhīvinā |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभिः
ṣṭhīvibhiḥ |
Dativo |
ष्ठीविने
ṣṭhīvine |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभ्यः
ṣṭhīvibhyaḥ |
Ablativo |
ष्ठीविनः
ṣṭhīvinaḥ |
ष्ठीविभ्याम्
ṣṭhīvibhyām |
ष्ठीविभ्यः
ṣṭhīvibhyaḥ |
Genitivo |
ष्ठीविनः
ṣṭhīvinaḥ |
ष्ठीविनोः
ṣṭhīvinoḥ |
ष्ठीविनाम्
ṣṭhīvinām |
Locativo |
ष्ठीविनि
ṣṭhīvini |
ष्ठीविनोः
ṣṭhīvinoḥ |
ष्ठीविषु
ṣṭhīviṣu |