Herramientas de sánscrito

Declinación del sánscrito


Declinación de संयतात्मन् saṁyatātman, m.

Referencia(s) (en inglés): Müller p. 87, §192 - .
SingularDualPlural
Nominativo संयतात्मा saṁyatātmā
संयतात्मानौ saṁyatātmānau
संयतात्मानः saṁyatātmānaḥ
Vocativo संयतात्मन् saṁyatātman
संयतात्मानौ saṁyatātmānau
संयतात्मानः saṁyatātmānaḥ
Acusativo संयतात्मानम् saṁyatātmānam
संयतात्मानौ saṁyatātmānau
संयतात्मनः saṁyatātmanaḥ
Instrumental संयतात्मना saṁyatātmanā
संयतात्मभ्याम् saṁyatātmabhyām
संयतात्मभिः saṁyatātmabhiḥ
Dativo संयतात्मने saṁyatātmane
संयतात्मभ्याम् saṁyatātmabhyām
संयतात्मभ्यः saṁyatātmabhyaḥ
Ablativo संयतात्मनः saṁyatātmanaḥ
संयतात्मभ्याम् saṁyatātmabhyām
संयतात्मभ्यः saṁyatātmabhyaḥ
Genitivo संयतात्मनः saṁyatātmanaḥ
संयतात्मनोः saṁyatātmanoḥ
संयतात्मनाम् saṁyatātmanām
Locativo संयतात्मनि saṁyatātmani
संयतात्मनोः saṁyatātmanoḥ
संयतात्मसु saṁyatātmasu