| Singular | Dual | Plural |
Nominativo |
संयतात्मा
saṁyatātmā
|
संयतात्मानौ
saṁyatātmānau
|
संयतात्मानः
saṁyatātmānaḥ
|
Vocativo |
संयतात्मन्
saṁyatātman
|
संयतात्मानौ
saṁyatātmānau
|
संयतात्मानः
saṁyatātmānaḥ
|
Acusativo |
संयतात्मानम्
saṁyatātmānam
|
संयतात्मानौ
saṁyatātmānau
|
संयतात्मनः
saṁyatātmanaḥ
|
Instrumental |
संयतात्मना
saṁyatātmanā
|
संयतात्मभ्याम्
saṁyatātmabhyām
|
संयतात्मभिः
saṁyatātmabhiḥ
|
Dativo |
संयतात्मने
saṁyatātmane
|
संयतात्मभ्याम्
saṁyatātmabhyām
|
संयतात्मभ्यः
saṁyatātmabhyaḥ
|
Ablativo |
संयतात्मनः
saṁyatātmanaḥ
|
संयतात्मभ्याम्
saṁyatātmabhyām
|
संयतात्मभ्यः
saṁyatātmabhyaḥ
|
Genitivo |
संयतात्मनः
saṁyatātmanaḥ
|
संयतात्मनोः
saṁyatātmanoḥ
|
संयतात्मनाम्
saṁyatātmanām
|
Locativo |
संयतात्मनि
saṁyatātmani
|
संयतात्मनोः
saṁyatātmanoḥ
|
संयतात्मसु
saṁyatātmasu
|