Herramientas de sánscrito

Declinación del sánscrito


Declinación de सम्यग्दृश् samyagdṛś, m.

Referencia(s) (en inglés): Müller p. 77, §174 - .
SingularDualPlural
Nominativo सम्यग्दृक् samyagdṛk
सम्यग्दृशौ samyagdṛśau
सम्यग्दृशः samyagdṛśaḥ
Vocativo सम्यग्दृक् samyagdṛk
सम्यग्दृशौ samyagdṛśau
सम्यग्दृशः samyagdṛśaḥ
Acusativo सम्यग्दृशम् samyagdṛśam
सम्यग्दृशौ samyagdṛśau
सम्यग्दृशः samyagdṛśaḥ
Instrumental सम्यग्दृशा samyagdṛśā
सम्यग्दृग्भ्याम् samyagdṛgbhyām
सम्यग्दृग्भिः samyagdṛgbhiḥ
Dativo सम्यग्दृशे samyagdṛśe
सम्यग्दृग्भ्याम् samyagdṛgbhyām
सम्यग्दृग्भ्यः samyagdṛgbhyaḥ
Ablativo सम्यग्दृशः samyagdṛśaḥ
सम्यग्दृग्भ्याम् samyagdṛgbhyām
सम्यग्दृग्भ्यः samyagdṛgbhyaḥ
Genitivo सम्यग्दृशः samyagdṛśaḥ
सम्यग्दृशोः samyagdṛśoḥ
सम्यग्दृशाम् samyagdṛśām
Locativo सम्यग्दृशि samyagdṛśi
सम्यग्दृशोः samyagdṛśoḥ
सम्यग्दृक्षु samyagdṛkṣu