Singular | Dual | Plural | |
Nominativo |
सर्ववत्
sarvavat |
सर्ववती
sarvavatī |
सर्ववन्ति
sarvavanti |
Vocativo |
सर्ववत्
sarvavat |
सर्ववती
sarvavatī |
सर्ववन्ति
sarvavanti |
Acusativo |
सर्ववत्
sarvavat |
सर्ववती
sarvavatī |
सर्ववन्ति
sarvavanti |
Instrumental |
सर्ववता
sarvavatā |
सर्ववद्भ्याम्
sarvavadbhyām |
सर्ववद्भिः
sarvavadbhiḥ |
Dativo |
सर्ववते
sarvavate |
सर्ववद्भ्याम्
sarvavadbhyām |
सर्ववद्भ्यः
sarvavadbhyaḥ |
Ablativo |
सर्ववतः
sarvavataḥ |
सर्ववद्भ्याम्
sarvavadbhyām |
सर्ववद्भ्यः
sarvavadbhyaḥ |
Genitivo |
सर्ववतः
sarvavataḥ |
सर्ववतोः
sarvavatoḥ |
सर्ववताम्
sarvavatām |
Locativo |
सर्ववति
sarvavati |
सर्ववतोः
sarvavatoḥ |
सर्ववत्सु
sarvavatsu |