| Singular | Dual | Plural |
Nominativo |
सर्ववीरजित्
sarvavīrajit
|
सर्ववीरजितौ
sarvavīrajitau
|
सर्ववीरजितः
sarvavīrajitaḥ
|
Vocativo |
सर्ववीरजित्
sarvavīrajit
|
सर्ववीरजितौ
sarvavīrajitau
|
सर्ववीरजितः
sarvavīrajitaḥ
|
Acusativo |
सर्ववीरजितम्
sarvavīrajitam
|
सर्ववीरजितौ
sarvavīrajitau
|
सर्ववीरजितः
sarvavīrajitaḥ
|
Instrumental |
सर्ववीरजिता
sarvavīrajitā
|
सर्ववीरजिद्भ्याम्
sarvavīrajidbhyām
|
सर्ववीरजिद्भिः
sarvavīrajidbhiḥ
|
Dativo |
सर्ववीरजिते
sarvavīrajite
|
सर्ववीरजिद्भ्याम्
sarvavīrajidbhyām
|
सर्ववीरजिद्भ्यः
sarvavīrajidbhyaḥ
|
Ablativo |
सर्ववीरजितः
sarvavīrajitaḥ
|
सर्ववीरजिद्भ्याम्
sarvavīrajidbhyām
|
सर्ववीरजिद्भ्यः
sarvavīrajidbhyaḥ
|
Genitivo |
सर्ववीरजितः
sarvavīrajitaḥ
|
सर्ववीरजितोः
sarvavīrajitoḥ
|
सर्ववीरजिताम्
sarvavīrajitām
|
Locativo |
सर्ववीरजिति
sarvavīrajiti
|
सर्ववीरजितोः
sarvavīrajitoḥ
|
सर्ववीरजित्सु
sarvavīrajitsu
|