Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वव्यापिन् sarvavyāpin, m.

Referencia(s) (en inglés): Müller p. 91, §203 - .
SingularDualPlural
Nominativo सर्वव्यापी sarvavyāpī
सर्वव्यापिणौ sarvavyāpiṇau
सर्वव्यापिणः sarvavyāpiṇaḥ
Vocativo सर्वव्यापिन् sarvavyāpin
सर्वव्यापिणौ sarvavyāpiṇau
सर्वव्यापिणः sarvavyāpiṇaḥ
Acusativo सर्वव्यापिणम् sarvavyāpiṇam
सर्वव्यापिणौ sarvavyāpiṇau
सर्वव्यापिणः sarvavyāpiṇaḥ
Instrumental सर्वव्यापिणा sarvavyāpiṇā
सर्वव्यापिभ्याम् sarvavyāpibhyām
सर्वव्यापिभिः sarvavyāpibhiḥ
Dativo सर्वव्यापिणे sarvavyāpiṇe
सर्वव्यापिभ्याम् sarvavyāpibhyām
सर्वव्यापिभ्यः sarvavyāpibhyaḥ
Ablativo सर्वव्यापिणः sarvavyāpiṇaḥ
सर्वव्यापिभ्याम् sarvavyāpibhyām
सर्वव्यापिभ्यः sarvavyāpibhyaḥ
Genitivo सर्वव्यापिणः sarvavyāpiṇaḥ
सर्वव्यापिणोः sarvavyāpiṇoḥ
सर्वव्यापिणम् sarvavyāpiṇam
Locativo सर्वव्यापिणि sarvavyāpiṇi
सर्वव्यापिणोः sarvavyāpiṇoḥ
सर्वव्यापिषु sarvavyāpiṣu