| Singular | Dual | Plural |
Nominativo |
सर्वव्यापी
sarvavyāpī
|
सर्वव्यापिणौ
sarvavyāpiṇau
|
सर्वव्यापिणः
sarvavyāpiṇaḥ
|
Vocativo |
सर्वव्यापिन्
sarvavyāpin
|
सर्वव्यापिणौ
sarvavyāpiṇau
|
सर्वव्यापिणः
sarvavyāpiṇaḥ
|
Acusativo |
सर्वव्यापिणम्
sarvavyāpiṇam
|
सर्वव्यापिणौ
sarvavyāpiṇau
|
सर्वव्यापिणः
sarvavyāpiṇaḥ
|
Instrumental |
सर्वव्यापिणा
sarvavyāpiṇā
|
सर्वव्यापिभ्याम्
sarvavyāpibhyām
|
सर्वव्यापिभिः
sarvavyāpibhiḥ
|
Dativo |
सर्वव्यापिणे
sarvavyāpiṇe
|
सर्वव्यापिभ्याम्
sarvavyāpibhyām
|
सर्वव्यापिभ्यः
sarvavyāpibhyaḥ
|
Ablativo |
सर्वव्यापिणः
sarvavyāpiṇaḥ
|
सर्वव्यापिभ्याम्
sarvavyāpibhyām
|
सर्वव्यापिभ्यः
sarvavyāpibhyaḥ
|
Genitivo |
सर्वव्यापिणः
sarvavyāpiṇaḥ
|
सर्वव्यापिणोः
sarvavyāpiṇoḥ
|
सर्वव्यापिणम्
sarvavyāpiṇam
|
Locativo |
सर्वव्यापिणि
sarvavyāpiṇi
|
सर्वव्यापिणोः
sarvavyāpiṇoḥ
|
सर्वव्यापिषु
sarvavyāpiṣu
|