Singular | Dual | Plural | |
Nominativo |
सर्वशक्
sarvaśak |
सर्वशकौ
sarvaśakau |
सर्वशकः
sarvaśakaḥ |
Vocativo |
सर्वशक्
sarvaśak |
सर्वशकौ
sarvaśakau |
सर्वशकः
sarvaśakaḥ |
Acusativo |
सर्वशकम्
sarvaśakam |
सर्वशकौ
sarvaśakau |
सर्वशकः
sarvaśakaḥ |
Instrumental |
सर्वशका
sarvaśakā |
सर्वशग्भ्याम्
sarvaśagbhyām |
सर्वशग्भिः
sarvaśagbhiḥ |
Dativo |
सर्वशके
sarvaśake |
सर्वशग्भ्याम्
sarvaśagbhyām |
सर्वशग्भ्यः
sarvaśagbhyaḥ |
Ablativo |
सर्वशकः
sarvaśakaḥ |
सर्वशग्भ्याम्
sarvaśagbhyām |
सर्वशग्भ्यः
sarvaśagbhyaḥ |
Genitivo |
सर्वशकः
sarvaśakaḥ |
सर्वशकोः
sarvaśakoḥ |
सर्वशकाम्
sarvaśakām |
Locativo |
सर्वशकि
sarvaśaki |
सर्वशकोः
sarvaśakoḥ |
सर्वशक्षु
sarvaśakṣu |