| Singular | Dual | Plural |
Nominativo |
सर्वसम्पत्
sarvasampat
|
सर्वसम्पदौ
sarvasampadau
|
सर्वसम्पदः
sarvasampadaḥ
|
Vocativo |
सर्वसम्पत्
sarvasampat
|
सर्वसम्पदौ
sarvasampadau
|
सर्वसम्पदः
sarvasampadaḥ
|
Acusativo |
सर्वसम्पदम्
sarvasampadam
|
सर्वसम्पदौ
sarvasampadau
|
सर्वसम्पदः
sarvasampadaḥ
|
Instrumental |
सर्वसम्पदा
sarvasampadā
|
सर्वसम्पद्भ्याम्
sarvasampadbhyām
|
सर्वसम्पद्भिः
sarvasampadbhiḥ
|
Dativo |
सर्वसम्पदे
sarvasampade
|
सर्वसम्पद्भ्याम्
sarvasampadbhyām
|
सर्वसम्पद्भ्यः
sarvasampadbhyaḥ
|
Ablativo |
सर्वसम्पदः
sarvasampadaḥ
|
सर्वसम्पद्भ्याम्
sarvasampadbhyām
|
सर्वसम्पद्भ्यः
sarvasampadbhyaḥ
|
Genitivo |
सर्वसम्पदः
sarvasampadaḥ
|
सर्वसम्पदोः
sarvasampadoḥ
|
सर्वसम्पदाम्
sarvasampadām
|
Locativo |
सर्वसम्पदि
sarvasampadi
|
सर्वसम्पदोः
sarvasampadoḥ
|
सर्वसम्पत्सु
sarvasampatsu
|