| Singular | Dual | Plural | |
| Nominativo |
अंशहारि
aṁśahāri |
अंशहारिणी
aṁśahāriṇī |
अंशहारीणि
aṁśahārīṇi |
| Vocativo |
अंशहारि
aṁśahāri अंशहारिन् aṁśahārin |
अंशहारिणी
aṁśahāriṇī |
अंशहारीणि
aṁśahārīṇi |
| Acusativo |
अंशहारि
aṁśahāri |
अंशहारिणी
aṁśahāriṇī |
अंशहारीणि
aṁśahārīṇi |
| Instrumental |
अंशहारिणा
aṁśahāriṇā |
अंशहारिभ्याम्
aṁśahāribhyām |
अंशहारिभिः
aṁśahāribhiḥ |
| Dativo |
अंशहारिणे
aṁśahāriṇe |
अंशहारिभ्याम्
aṁśahāribhyām |
अंशहारिभ्यः
aṁśahāribhyaḥ |
| Ablativo |
अंशहारिणः
aṁśahāriṇaḥ |
अंशहारिभ्याम्
aṁśahāribhyām |
अंशहारिभ्यः
aṁśahāribhyaḥ |
| Genitivo |
अंशहारिणः
aṁśahāriṇaḥ |
अंशहारिणोः
aṁśahāriṇoḥ |
अंशहारिणम्
aṁśahāriṇam |
| Locativo |
अंशहारिणि
aṁśahāriṇi |
अंशहारिणोः
aṁśahāriṇoḥ |
अंशहारिषु
aṁśahāriṣu |