| Singular | Dual | Plural |
| Nominativo |
अहीनकर्मा
ahīnakarmā
|
अहीनकर्माणौ
ahīnakarmāṇau
|
अहीनकर्माणः
ahīnakarmāṇaḥ
|
| Vocativo |
अहीनकर्मन्
ahīnakarman
|
अहीनकर्माणौ
ahīnakarmāṇau
|
अहीनकर्माणः
ahīnakarmāṇaḥ
|
| Acusativo |
अहीनकर्माणम्
ahīnakarmāṇam
|
अहीनकर्माणौ
ahīnakarmāṇau
|
अहीनकर्मणः
ahīnakarmaṇaḥ
|
| Instrumental |
अहीनकर्मणा
ahīnakarmaṇā
|
अहीनकर्मभ्याम्
ahīnakarmabhyām
|
अहीनकर्मभिः
ahīnakarmabhiḥ
|
| Dativo |
अहीनकर्मणे
ahīnakarmaṇe
|
अहीनकर्मभ्याम्
ahīnakarmabhyām
|
अहीनकर्मभ्यः
ahīnakarmabhyaḥ
|
| Ablativo |
अहीनकर्मणः
ahīnakarmaṇaḥ
|
अहीनकर्मभ्याम्
ahīnakarmabhyām
|
अहीनकर्मभ्यः
ahīnakarmabhyaḥ
|
| Genitivo |
अहीनकर्मणः
ahīnakarmaṇaḥ
|
अहीनकर्मणोः
ahīnakarmaṇoḥ
|
अहीनकर्मणाम्
ahīnakarmaṇām
|
| Locativo |
अहीनकर्मणि
ahīnakarmaṇi
|
अहीनकर्मणोः
ahīnakarmaṇoḥ
|
अहीनकर्मसु
ahīnakarmasu
|