Singular | Dual | Plural | |
Nominativo |
आत्मवान्
ātmavān |
आत्मवन्तौ
ātmavantau |
आत्मवन्तः
ātmavantaḥ |
Vocativo |
आत्मवन्
ātmavan |
आत्मवन्तौ
ātmavantau |
आत्मवन्तः
ātmavantaḥ |
Acusativo |
आत्मवन्तम्
ātmavantam |
आत्मवन्तौ
ātmavantau |
आत्मवतः
ātmavataḥ |
Instrumental |
आत्मवता
ātmavatā |
आत्मवद्भ्याम्
ātmavadbhyām |
आत्मवद्भिः
ātmavadbhiḥ |
Dativo |
आत्मवते
ātmavate |
आत्मवद्भ्याम्
ātmavadbhyām |
आत्मवद्भ्यः
ātmavadbhyaḥ |
Ablativo |
आत्मवतः
ātmavataḥ |
आत्मवद्भ्याम्
ātmavadbhyām |
आत्मवद्भ्यः
ātmavadbhyaḥ |
Genitivo |
आत्मवतः
ātmavataḥ |
आत्मवतोः
ātmavatoḥ |
आत्मवताम्
ātmavatām |
Locativo |
आत्मवति
ātmavati |
आत्मवतोः
ātmavatoḥ |
आत्मवत्सु
ātmavatsu |