| Singular | Dual | Plural | |
| Nominativo |
आफलोदयकर्म
āphalodayakarma |
आफलोदयकर्मणी
āphalodayakarmaṇī |
आफलोदयकर्माणि
āphalodayakarmāṇi |
| Vocativo |
आफलोदयकर्म
āphalodayakarma आफलोदयकर्मन् āphalodayakarman |
आफलोदयकर्मणी
āphalodayakarmaṇī |
आफलोदयकर्माणि
āphalodayakarmāṇi |
| Acusativo |
आफलोदयकर्म
āphalodayakarma |
आफलोदयकर्मणी
āphalodayakarmaṇī |
आफलोदयकर्माणि
āphalodayakarmāṇi |
| Instrumental |
आफलोदयकर्मणा
āphalodayakarmaṇā |
आफलोदयकर्मभ्याम्
āphalodayakarmabhyām |
आफलोदयकर्मभिः
āphalodayakarmabhiḥ |
| Dativo |
आफलोदयकर्मणे
āphalodayakarmaṇe |
आफलोदयकर्मभ्याम्
āphalodayakarmabhyām |
आफलोदयकर्मभ्यः
āphalodayakarmabhyaḥ |
| Ablativo |
आफलोदयकर्मणः
āphalodayakarmaṇaḥ |
आफलोदयकर्मभ्याम्
āphalodayakarmabhyām |
आफलोदयकर्मभ्यः
āphalodayakarmabhyaḥ |
| Genitivo |
आफलोदयकर्मणः
āphalodayakarmaṇaḥ |
आफलोदयकर्मणोः
āphalodayakarmaṇoḥ |
आफलोदयकर्मणाम्
āphalodayakarmaṇām |
| Locativo |
आफलोदयकर्मणि
āphalodayakarmaṇi |
आफलोदयकर्मणोः
āphalodayakarmaṇoḥ |
आफलोदयकर्मसु
āphalodayakarmasu |