Singular | Dual | Plural | |
Nominativo |
आफलोदयकर्म
āphalodayakarma |
आफलोदयकर्मणी
āphalodayakarmaṇī |
आफलोदयकर्माणि
āphalodayakarmāṇi |
Vocativo |
आफलोदयकर्म
āphalodayakarma आफलोदयकर्मन् āphalodayakarman |
आफलोदयकर्मणी
āphalodayakarmaṇī |
आफलोदयकर्माणि
āphalodayakarmāṇi |
Acusativo |
आफलोदयकर्म
āphalodayakarma |
आफलोदयकर्मणी
āphalodayakarmaṇī |
आफलोदयकर्माणि
āphalodayakarmāṇi |
Instrumental |
आफलोदयकर्मणा
āphalodayakarmaṇā |
आफलोदयकर्मभ्याम्
āphalodayakarmabhyām |
आफलोदयकर्मभिः
āphalodayakarmabhiḥ |
Dativo |
आफलोदयकर्मणे
āphalodayakarmaṇe |
आफलोदयकर्मभ्याम्
āphalodayakarmabhyām |
आफलोदयकर्मभ्यः
āphalodayakarmabhyaḥ |
Ablativo |
आफलोदयकर्मणः
āphalodayakarmaṇaḥ |
आफलोदयकर्मभ्याम्
āphalodayakarmabhyām |
आफलोदयकर्मभ्यः
āphalodayakarmabhyaḥ |
Genitivo |
आफलोदयकर्मणः
āphalodayakarmaṇaḥ |
आफलोदयकर्मणोः
āphalodayakarmaṇoḥ |
आफलोदयकर्मणाम्
āphalodayakarmaṇām |
Locativo |
आफलोदयकर्मणि
āphalodayakarmaṇi |
आफलोदयकर्मणोः
āphalodayakarmaṇoḥ |
आफलोदयकर्मसु
āphalodayakarmasu |