Singular | Dual | Plural | |
Nominativo |
आश्रयी
āśrayī |
आश्रयिणौ
āśrayiṇau |
आश्रयिणः
āśrayiṇaḥ |
Vocativo |
आश्रयिन्
āśrayin |
आश्रयिणौ
āśrayiṇau |
आश्रयिणः
āśrayiṇaḥ |
Acusativo |
आश्रयिणम्
āśrayiṇam |
आश्रयिणौ
āśrayiṇau |
आश्रयिणः
āśrayiṇaḥ |
Instrumental |
आश्रयिणा
āśrayiṇā |
आश्रयिभ्याम्
āśrayibhyām |
आश्रयिभिः
āśrayibhiḥ |
Dativo |
आश्रयिणे
āśrayiṇe |
आश्रयिभ्याम्
āśrayibhyām |
आश्रयिभ्यः
āśrayibhyaḥ |
Ablativo |
आश्रयिणः
āśrayiṇaḥ |
आश्रयिभ्याम्
āśrayibhyām |
आश्रयिभ्यः
āśrayibhyaḥ |
Genitivo |
आश्रयिणः
āśrayiṇaḥ |
आश्रयिणोः
āśrayiṇoḥ |
आश्रयिणम्
āśrayiṇam |
Locativo |
आश्रयिणि
āśrayiṇi |
आश्रयिणोः
āśrayiṇoḥ |
आश्रयिषु
āśrayiṣu |