| Singular | Dual | Plural |
Nominativo |
आश्वपेयी
āśvapeyī
|
आश्वपेयिनौ
āśvapeyinau
|
आश्वपेयिनः
āśvapeyinaḥ
|
Vocativo |
आश्वपेयिन्
āśvapeyin
|
आश्वपेयिनौ
āśvapeyinau
|
आश्वपेयिनः
āśvapeyinaḥ
|
Acusativo |
आश्वपेयिनम्
āśvapeyinam
|
आश्वपेयिनौ
āśvapeyinau
|
आश्वपेयिनः
āśvapeyinaḥ
|
Instrumental |
आश्वपेयिना
āśvapeyinā
|
आश्वपेयिभ्याम्
āśvapeyibhyām
|
आश्वपेयिभिः
āśvapeyibhiḥ
|
Dativo |
आश्वपेयिने
āśvapeyine
|
आश्वपेयिभ्याम्
āśvapeyibhyām
|
आश्वपेयिभ्यः
āśvapeyibhyaḥ
|
Ablativo |
आश्वपेयिनः
āśvapeyinaḥ
|
आश्वपेयिभ्याम्
āśvapeyibhyām
|
आश्वपेयिभ्यः
āśvapeyibhyaḥ
|
Genitivo |
आश्वपेयिनः
āśvapeyinaḥ
|
आश्वपेयिनोः
āśvapeyinoḥ
|
आश्वपेयिनाम्
āśvapeyinām
|
Locativo |
आश्वपेयिनि
āśvapeyini
|
आश्वपेयिनोः
āśvapeyinoḥ
|
आश्वपेयिषु
āśvapeyiṣu
|