| Singular | Dual | Plural |
Nominativo |
आश्वबली
āśvabalī
|
आश्वबल्यौ
āśvabalyau
|
आश्वबल्यः
āśvabalyaḥ
|
Vocativo |
आश्वबलि
āśvabali
|
आश्वबल्यौ
āśvabalyau
|
आश्वबल्यः
āśvabalyaḥ
|
Acusativo |
आश्वबलीम्
āśvabalīm
|
आश्वबल्यौ
āśvabalyau
|
आश्वबलीः
āśvabalīḥ
|
Instrumental |
आश्वबल्या
āśvabalyā
|
आश्वबलीभ्याम्
āśvabalībhyām
|
आश्वबलीभिः
āśvabalībhiḥ
|
Dativo |
आश्वबल्यै
āśvabalyai
|
आश्वबलीभ्याम्
āśvabalībhyām
|
आश्वबलीभ्यः
āśvabalībhyaḥ
|
Ablativo |
आश्वबल्याः
āśvabalyāḥ
|
आश्वबलीभ्याम्
āśvabalībhyām
|
आश्वबलीभ्यः
āśvabalībhyaḥ
|
Genitivo |
आश्वबल्याः
āśvabalyāḥ
|
आश्वबल्योः
āśvabalyoḥ
|
आश्वबलीनाम्
āśvabalīnām
|
Locativo |
आश्वबल्याम्
āśvabalyām
|
आश्वबल्योः
āśvabalyoḥ
|
आश्वबलीषु
āśvabalīṣu
|