| Singular | Dual | Plural |
Nominativo |
आश्वलायनी
āśvalāyanī
|
आश्वलायन्यौ
āśvalāyanyau
|
आश्वलायन्यः
āśvalāyanyaḥ
|
Vocativo |
आश्वलायनि
āśvalāyani
|
आश्वलायन्यौ
āśvalāyanyau
|
आश्वलायन्यः
āśvalāyanyaḥ
|
Acusativo |
आश्वलायनीम्
āśvalāyanīm
|
आश्वलायन्यौ
āśvalāyanyau
|
आश्वलायनीः
āśvalāyanīḥ
|
Instrumental |
आश्वलायन्या
āśvalāyanyā
|
आश्वलायनीभ्याम्
āśvalāyanībhyām
|
आश्वलायनीभिः
āśvalāyanībhiḥ
|
Dativo |
आश्वलायन्यै
āśvalāyanyai
|
आश्वलायनीभ्याम्
āśvalāyanībhyām
|
आश्वलायनीभ्यः
āśvalāyanībhyaḥ
|
Ablativo |
आश्वलायन्याः
āśvalāyanyāḥ
|
आश्वलायनीभ्याम्
āśvalāyanībhyām
|
आश्वलायनीभ्यः
āśvalāyanībhyaḥ
|
Genitivo |
आश्वलायन्याः
āśvalāyanyāḥ
|
आश्वलायन्योः
āśvalāyanyoḥ
|
आश्वलायनीनाम्
āśvalāyanīnām
|
Locativo |
आश्वलायन्याम्
āśvalāyanyām
|
आश्वलायन्योः
āśvalāyanyoḥ
|
आश्वलायनीषु
āśvalāyanīṣu
|