| Singular | Dual | Plural |
Nominativo |
आसनिष्वी
āsaniṣvī
|
आसनिष्व्यौ
āsaniṣvyau
|
आसनिष्व्यः
āsaniṣvyaḥ
|
Vocativo |
आसनिष्वि
āsaniṣvi
|
आसनिष्व्यौ
āsaniṣvyau
|
आसनिष्व्यः
āsaniṣvyaḥ
|
Acusativo |
आसनिष्वीम्
āsaniṣvīm
|
आसनिष्व्यौ
āsaniṣvyau
|
आसनिष्वीः
āsaniṣvīḥ
|
Instrumental |
आसनिष्व्या
āsaniṣvyā
|
आसनिष्वीभ्याम्
āsaniṣvībhyām
|
आसनिष्वीभिः
āsaniṣvībhiḥ
|
Dativo |
आसनिष्व्यै
āsaniṣvyai
|
आसनिष्वीभ्याम्
āsaniṣvībhyām
|
आसनिष्वीभ्यः
āsaniṣvībhyaḥ
|
Ablativo |
आसनिष्व्याः
āsaniṣvyāḥ
|
आसनिष्वीभ्याम्
āsaniṣvībhyām
|
आसनिष्वीभ्यः
āsaniṣvībhyaḥ
|
Genitivo |
आसनिष्व्याः
āsaniṣvyāḥ
|
आसनिष्व्योः
āsaniṣvyoḥ
|
आसनिष्वीणाम्
āsaniṣvīṇām
|
Locativo |
आसनिष्व्याम्
āsaniṣvyām
|
आसनिष्व्योः
āsaniṣvyoḥ
|
आसनिष्वीषु
āsaniṣvīṣu
|