Singular | Dual | Plural | |
Nominativo |
ईहार्थी
īhārthī |
ईहार्थिनौ
īhārthinau |
ईहार्थिनः
īhārthinaḥ |
Vocativo |
ईहार्थिन्
īhārthin |
ईहार्थिनौ
īhārthinau |
ईहार्थिनः
īhārthinaḥ |
Acusativo |
ईहार्थिनम्
īhārthinam |
ईहार्थिनौ
īhārthinau |
ईहार्थिनः
īhārthinaḥ |
Instrumental |
ईहार्थिना
īhārthinā |
ईहार्थिभ्याम्
īhārthibhyām |
ईहार्थिभिः
īhārthibhiḥ |
Dativo |
ईहार्थिने
īhārthine |
ईहार्थिभ्याम्
īhārthibhyām |
ईहार्थिभ्यः
īhārthibhyaḥ |
Ablativo |
ईहार्थिनः
īhārthinaḥ |
ईहार्थिभ्याम्
īhārthibhyām |
ईहार्थिभ्यः
īhārthibhyaḥ |
Genitivo |
ईहार्थिनः
īhārthinaḥ |
ईहार्थिनोः
īhārthinoḥ |
ईहार्थिनाम्
īhārthinām |
Locativo |
ईहार्थिनि
īhārthini |
ईहार्थिनोः
īhārthinoḥ |
ईहार्थिषु
īhārthiṣu |