| Singular | Dual | Plural |
Nominativo |
उपकारिणी
upakāriṇī
|
उपकारिण्यौ
upakāriṇyau
|
उपकारिण्यः
upakāriṇyaḥ
|
Vocativo |
उपकारिणि
upakāriṇi
|
उपकारिण्यौ
upakāriṇyau
|
उपकारिण्यः
upakāriṇyaḥ
|
Acusativo |
उपकारिणीम्
upakāriṇīm
|
उपकारिण्यौ
upakāriṇyau
|
उपकारिणीः
upakāriṇīḥ
|
Instrumental |
उपकारिण्या
upakāriṇyā
|
उपकारिणीभ्याम्
upakāriṇībhyām
|
उपकारिणीभिः
upakāriṇībhiḥ
|
Dativo |
उपकारिण्यै
upakāriṇyai
|
उपकारिणीभ्याम्
upakāriṇībhyām
|
उपकारिणीभ्यः
upakāriṇībhyaḥ
|
Ablativo |
उपकारिण्याः
upakāriṇyāḥ
|
उपकारिणीभ्याम्
upakāriṇībhyām
|
उपकारिणीभ्यः
upakāriṇībhyaḥ
|
Genitivo |
उपकारिण्याः
upakāriṇyāḥ
|
उपकारिण्योः
upakāriṇyoḥ
|
उपकारिणीनाम्
upakāriṇīnām
|
Locativo |
उपकारिण्याम्
upakāriṇyām
|
उपकारिण्योः
upakāriṇyoḥ
|
उपकारिणीषु
upakāriṇīṣu
|