| Singular | Dual | Plural |
Nominativo |
उपकृतिमती
upakṛtimatī
|
उपकृतिमत्यौ
upakṛtimatyau
|
उपकृतिमत्यः
upakṛtimatyaḥ
|
Vocativo |
उपकृतिमति
upakṛtimati
|
उपकृतिमत्यौ
upakṛtimatyau
|
उपकृतिमत्यः
upakṛtimatyaḥ
|
Acusativo |
उपकृतिमतीम्
upakṛtimatīm
|
उपकृतिमत्यौ
upakṛtimatyau
|
उपकृतिमतीः
upakṛtimatīḥ
|
Instrumental |
उपकृतिमत्या
upakṛtimatyā
|
उपकृतिमतीभ्याम्
upakṛtimatībhyām
|
उपकृतिमतीभिः
upakṛtimatībhiḥ
|
Dativo |
उपकृतिमत्यै
upakṛtimatyai
|
उपकृतिमतीभ्याम्
upakṛtimatībhyām
|
उपकृतिमतीभ्यः
upakṛtimatībhyaḥ
|
Ablativo |
उपकृतिमत्याः
upakṛtimatyāḥ
|
उपकृतिमतीभ्याम्
upakṛtimatībhyām
|
उपकृतिमतीभ्यः
upakṛtimatībhyaḥ
|
Genitivo |
उपकृतिमत्याः
upakṛtimatyāḥ
|
उपकृतिमत्योः
upakṛtimatyoḥ
|
उपकृतिमतीनाम्
upakṛtimatīnām
|
Locativo |
उपकृतिमत्याम्
upakṛtimatyām
|
उपकृतिमत्योः
upakṛtimatyoḥ
|
उपकृतिमतीषु
upakṛtimatīṣu
|