| Singular | Dual | Plural |
Nominativo |
अकृच्छ्री
akṛcchrī
|
अकृच्छ्रिणौ
akṛcchriṇau
|
अकृच्छ्रिणः
akṛcchriṇaḥ
|
Vocativo |
अकृच्छ्रिन्
akṛcchrin
|
अकृच्छ्रिणौ
akṛcchriṇau
|
अकृच्छ्रिणः
akṛcchriṇaḥ
|
Acusativo |
अकृच्छ्रिणम्
akṛcchriṇam
|
अकृच्छ्रिणौ
akṛcchriṇau
|
अकृच्छ्रिणः
akṛcchriṇaḥ
|
Instrumental |
अकृच्छ्रिणा
akṛcchriṇā
|
अकृच्छ्रिभ्याम्
akṛcchribhyām
|
अकृच्छ्रिभिः
akṛcchribhiḥ
|
Dativo |
अकृच्छ्रिणे
akṛcchriṇe
|
अकृच्छ्रिभ्याम्
akṛcchribhyām
|
अकृच्छ्रिभ्यः
akṛcchribhyaḥ
|
Ablativo |
अकृच्छ्रिणः
akṛcchriṇaḥ
|
अकृच्छ्रिभ्याम्
akṛcchribhyām
|
अकृच्छ्रिभ्यः
akṛcchribhyaḥ
|
Genitivo |
अकृच्छ्रिणः
akṛcchriṇaḥ
|
अकृच्छ्रिणोः
akṛcchriṇoḥ
|
अकृच्छ्रिणम्
akṛcchriṇam
|
Locativo |
अकृच्छ्रिणि
akṛcchriṇi
|
अकृच्छ्रिणोः
akṛcchriṇoḥ
|
अकृच्छ्रिषु
akṛcchriṣu
|