| Singular | Dual | Plural |
Nominativo |
अकृच्छ्रिणी
akṛcchriṇī
|
अकृच्छ्रिण्यौ
akṛcchriṇyau
|
अकृच्छ्रिण्यः
akṛcchriṇyaḥ
|
Vocativo |
अकृच्छ्रिणि
akṛcchriṇi
|
अकृच्छ्रिण्यौ
akṛcchriṇyau
|
अकृच्छ्रिण्यः
akṛcchriṇyaḥ
|
Acusativo |
अकृच्छ्रिणीम्
akṛcchriṇīm
|
अकृच्छ्रिण्यौ
akṛcchriṇyau
|
अकृच्छ्रिणीः
akṛcchriṇīḥ
|
Instrumental |
अकृच्छ्रिण्या
akṛcchriṇyā
|
अकृच्छ्रिणीभ्याम्
akṛcchriṇībhyām
|
अकृच्छ्रिणीभिः
akṛcchriṇībhiḥ
|
Dativo |
अकृच्छ्रिण्यै
akṛcchriṇyai
|
अकृच्छ्रिणीभ्याम्
akṛcchriṇībhyām
|
अकृच्छ्रिणीभ्यः
akṛcchriṇībhyaḥ
|
Ablativo |
अकृच्छ्रिण्याः
akṛcchriṇyāḥ
|
अकृच्छ्रिणीभ्याम्
akṛcchriṇībhyām
|
अकृच्छ्रिणीभ्यः
akṛcchriṇībhyaḥ
|
Genitivo |
अकृच्छ्रिण्याः
akṛcchriṇyāḥ
|
अकृच्छ्रिण्योः
akṛcchriṇyoḥ
|
अकृच्छ्रिणीनाम्
akṛcchriṇīnām
|
Locativo |
अकृच्छ्रिण्याम्
akṛcchriṇyām
|
अकृच्छ्रिण्योः
akṛcchriṇyoḥ
|
अकृच्छ्रिणीषु
akṛcchriṇīṣu
|