Singular | Dual | Plural | |
Nominativo |
उष्णभृत्
uṣṇabhṛt |
उष्णभृतौ
uṣṇabhṛtau |
उष्णभृतः
uṣṇabhṛtaḥ |
Vocativo |
उष्णभृत्
uṣṇabhṛt |
उष्णभृतौ
uṣṇabhṛtau |
उष्णभृतः
uṣṇabhṛtaḥ |
Acusativo |
उष्णभृतम्
uṣṇabhṛtam |
उष्णभृतौ
uṣṇabhṛtau |
उष्णभृतः
uṣṇabhṛtaḥ |
Instrumental |
उष्णभृता
uṣṇabhṛtā |
उष्णभृद्भ्याम्
uṣṇabhṛdbhyām |
उष्णभृद्भिः
uṣṇabhṛdbhiḥ |
Dativo |
उष्णभृते
uṣṇabhṛte |
उष्णभृद्भ्याम्
uṣṇabhṛdbhyām |
उष्णभृद्भ्यः
uṣṇabhṛdbhyaḥ |
Ablativo |
उष्णभृतः
uṣṇabhṛtaḥ |
उष्णभृद्भ्याम्
uṣṇabhṛdbhyām |
उष्णभृद्भ्यः
uṣṇabhṛdbhyaḥ |
Genitivo |
उष्णभृतः
uṣṇabhṛtaḥ |
उष्णभृतोः
uṣṇabhṛtoḥ |
उष्णभृताम्
uṣṇabhṛtām |
Locativo |
उष्णभृति
uṣṇabhṛti |
उष्णभृतोः
uṣṇabhṛtoḥ |
उष्णभृत्सु
uṣṇabhṛtsu |