| Singular | Dual | Plural |
Nominativo |
उष्णीषिणी
uṣṇīṣiṇī
|
उष्णीषिण्यौ
uṣṇīṣiṇyau
|
उष्णीषिण्यः
uṣṇīṣiṇyaḥ
|
Vocativo |
उष्णीषिणि
uṣṇīṣiṇi
|
उष्णीषिण्यौ
uṣṇīṣiṇyau
|
उष्णीषिण्यः
uṣṇīṣiṇyaḥ
|
Acusativo |
उष्णीषिणीम्
uṣṇīṣiṇīm
|
उष्णीषिण्यौ
uṣṇīṣiṇyau
|
उष्णीषिणीः
uṣṇīṣiṇīḥ
|
Instrumental |
उष्णीषिण्या
uṣṇīṣiṇyā
|
उष्णीषिणीभ्याम्
uṣṇīṣiṇībhyām
|
उष्णीषिणीभिः
uṣṇīṣiṇībhiḥ
|
Dativo |
उष्णीषिण्यै
uṣṇīṣiṇyai
|
उष्णीषिणीभ्याम्
uṣṇīṣiṇībhyām
|
उष्णीषिणीभ्यः
uṣṇīṣiṇībhyaḥ
|
Ablativo |
उष्णीषिण्याः
uṣṇīṣiṇyāḥ
|
उष्णीषिणीभ्याम्
uṣṇīṣiṇībhyām
|
उष्णीषिणीभ्यः
uṣṇīṣiṇībhyaḥ
|
Genitivo |
उष्णीषिण्याः
uṣṇīṣiṇyāḥ
|
उष्णीषिण्योः
uṣṇīṣiṇyoḥ
|
उष्णीषिणीनाम्
uṣṇīṣiṇīnām
|
Locativo |
उष्णीषिण्याम्
uṣṇīṣiṇyām
|
उष्णीषिण्योः
uṣṇīṣiṇyoḥ
|
उष्णीषिणीषु
uṣṇīṣiṇīṣu
|