| Singular | Dual | Plural |
Nominativo |
उष्मवती
uṣmavatī
|
उष्मवत्यौ
uṣmavatyau
|
उष्मवत्यः
uṣmavatyaḥ
|
Vocativo |
उष्मवति
uṣmavati
|
उष्मवत्यौ
uṣmavatyau
|
उष्मवत्यः
uṣmavatyaḥ
|
Acusativo |
उष्मवतीम्
uṣmavatīm
|
उष्मवत्यौ
uṣmavatyau
|
उष्मवतीः
uṣmavatīḥ
|
Instrumental |
उष्मवत्या
uṣmavatyā
|
उष्मवतीभ्याम्
uṣmavatībhyām
|
उष्मवतीभिः
uṣmavatībhiḥ
|
Dativo |
उष्मवत्यै
uṣmavatyai
|
उष्मवतीभ्याम्
uṣmavatībhyām
|
उष्मवतीभ्यः
uṣmavatībhyaḥ
|
Ablativo |
उष्मवत्याः
uṣmavatyāḥ
|
उष्मवतीभ्याम्
uṣmavatībhyām
|
उष्मवतीभ्यः
uṣmavatībhyaḥ
|
Genitivo |
उष्मवत्याः
uṣmavatyāḥ
|
उष्मवत्योः
uṣmavatyoḥ
|
उष्मवतीनाम्
uṣmavatīnām
|
Locativo |
उष्मवत्याम्
uṣmavatyām
|
उष्मवत्योः
uṣmavatyoḥ
|
उष्मवतीषु
uṣmavatīṣu
|