Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऊर्ध्वगमनवत् ūrdhvagamanavat, n.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo ऊर्ध्वगमनवत् ūrdhvagamanavat
ऊर्ध्वगमनवती ūrdhvagamanavatī
ऊर्ध्वगमनवन्ति ūrdhvagamanavanti
Vocativo ऊर्ध्वगमनवत् ūrdhvagamanavat
ऊर्ध्वगमनवती ūrdhvagamanavatī
ऊर्ध्वगमनवन्ति ūrdhvagamanavanti
Acusativo ऊर्ध्वगमनवत् ūrdhvagamanavat
ऊर्ध्वगमनवती ūrdhvagamanavatī
ऊर्ध्वगमनवन्ति ūrdhvagamanavanti
Instrumental ऊर्ध्वगमनवता ūrdhvagamanavatā
ऊर्ध्वगमनवद्भ्याम् ūrdhvagamanavadbhyām
ऊर्ध्वगमनवद्भिः ūrdhvagamanavadbhiḥ
Dativo ऊर्ध्वगमनवते ūrdhvagamanavate
ऊर्ध्वगमनवद्भ्याम् ūrdhvagamanavadbhyām
ऊर्ध्वगमनवद्भ्यः ūrdhvagamanavadbhyaḥ
Ablativo ऊर्ध्वगमनवतः ūrdhvagamanavataḥ
ऊर्ध्वगमनवद्भ्याम् ūrdhvagamanavadbhyām
ऊर्ध्वगमनवद्भ्यः ūrdhvagamanavadbhyaḥ
Genitivo ऊर्ध्वगमनवतः ūrdhvagamanavataḥ
ऊर्ध्वगमनवतोः ūrdhvagamanavatoḥ
ऊर्ध्वगमनवताम् ūrdhvagamanavatām
Locativo ऊर्ध्वगमनवति ūrdhvagamanavati
ऊर्ध्वगमनवतोः ūrdhvagamanavatoḥ
ऊर्ध्वगमनवत्सु ūrdhvagamanavatsu