| Singular | Dual | Plural |
Nominativo |
ऊर्ध्वगमनवत्
ūrdhvagamanavat
|
ऊर्ध्वगमनवती
ūrdhvagamanavatī
|
ऊर्ध्वगमनवन्ति
ūrdhvagamanavanti
|
Vocativo |
ऊर्ध्वगमनवत्
ūrdhvagamanavat
|
ऊर्ध्वगमनवती
ūrdhvagamanavatī
|
ऊर्ध्वगमनवन्ति
ūrdhvagamanavanti
|
Acusativo |
ऊर्ध्वगमनवत्
ūrdhvagamanavat
|
ऊर्ध्वगमनवती
ūrdhvagamanavatī
|
ऊर्ध्वगमनवन्ति
ūrdhvagamanavanti
|
Instrumental |
ऊर्ध्वगमनवता
ūrdhvagamanavatā
|
ऊर्ध्वगमनवद्भ्याम्
ūrdhvagamanavadbhyām
|
ऊर्ध्वगमनवद्भिः
ūrdhvagamanavadbhiḥ
|
Dativo |
ऊर्ध्वगमनवते
ūrdhvagamanavate
|
ऊर्ध्वगमनवद्भ्याम्
ūrdhvagamanavadbhyām
|
ऊर्ध्वगमनवद्भ्यः
ūrdhvagamanavadbhyaḥ
|
Ablativo |
ऊर्ध्वगमनवतः
ūrdhvagamanavataḥ
|
ऊर्ध्वगमनवद्भ्याम्
ūrdhvagamanavadbhyām
|
ऊर्ध्वगमनवद्भ्यः
ūrdhvagamanavadbhyaḥ
|
Genitivo |
ऊर्ध्वगमनवतः
ūrdhvagamanavataḥ
|
ऊर्ध्वगमनवतोः
ūrdhvagamanavatoḥ
|
ऊर्ध्वगमनवताम्
ūrdhvagamanavatām
|
Locativo |
ऊर्ध्वगमनवति
ūrdhvagamanavati
|
ऊर्ध्वगमनवतोः
ūrdhvagamanavatoḥ
|
ऊर्ध्वगमनवत्सु
ūrdhvagamanavatsu
|