Singular | Dual | Plural | |
Nominativo |
ऊर्ध्वगामि
ūrdhvagāmi |
ऊर्ध्वगामिनी
ūrdhvagāminī |
ऊर्ध्वगामीनि
ūrdhvagāmīni |
Vocativo |
ऊर्ध्वगामि
ūrdhvagāmi ऊर्ध्वगामिन् ūrdhvagāmin |
ऊर्ध्वगामिनी
ūrdhvagāminī |
ऊर्ध्वगामीनि
ūrdhvagāmīni |
Acusativo |
ऊर्ध्वगामि
ūrdhvagāmi |
ऊर्ध्वगामिनी
ūrdhvagāminī |
ऊर्ध्वगामीनि
ūrdhvagāmīni |
Instrumental |
ऊर्ध्वगामिना
ūrdhvagāminā |
ऊर्ध्वगामिभ्याम्
ūrdhvagāmibhyām |
ऊर्ध्वगामिभिः
ūrdhvagāmibhiḥ |
Dativo |
ऊर्ध्वगामिने
ūrdhvagāmine |
ऊर्ध्वगामिभ्याम्
ūrdhvagāmibhyām |
ऊर्ध्वगामिभ्यः
ūrdhvagāmibhyaḥ |
Ablativo |
ऊर्ध्वगामिनः
ūrdhvagāminaḥ |
ऊर्ध्वगामिभ्याम्
ūrdhvagāmibhyām |
ऊर्ध्वगामिभ्यः
ūrdhvagāmibhyaḥ |
Genitivo |
ऊर्ध्वगामिनः
ūrdhvagāminaḥ |
ऊर्ध्वगामिनोः
ūrdhvagāminoḥ |
ऊर्ध्वगामिनाम्
ūrdhvagāminām |
Locativo |
ऊर्ध्वगामिनि
ūrdhvagāmini |
ऊर्ध्वगामिनोः
ūrdhvagāminoḥ |
ऊर्ध्वगामिषु
ūrdhvagāmiṣu |